Declension table of ?sarjiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesarjiṣyamāṇā sarjiṣyamāṇe sarjiṣyamāṇāḥ
Vocativesarjiṣyamāṇe sarjiṣyamāṇe sarjiṣyamāṇāḥ
Accusativesarjiṣyamāṇām sarjiṣyamāṇe sarjiṣyamāṇāḥ
Instrumentalsarjiṣyamāṇayā sarjiṣyamāṇābhyām sarjiṣyamāṇābhiḥ
Dativesarjiṣyamāṇāyai sarjiṣyamāṇābhyām sarjiṣyamāṇābhyaḥ
Ablativesarjiṣyamāṇāyāḥ sarjiṣyamāṇābhyām sarjiṣyamāṇābhyaḥ
Genitivesarjiṣyamāṇāyāḥ sarjiṣyamāṇayoḥ sarjiṣyamāṇānām
Locativesarjiṣyamāṇāyām sarjiṣyamāṇayoḥ sarjiṣyamāṇāsu

Adverb -sarjiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria