सुबन्तावली ?सर्जयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमासर्जयिष्यन्ती सर्जयिष्यन्त्यौ सर्जयिष्यन्त्यः
सम्बोधनम्सर्जयिष्यन्ति सर्जयिष्यन्त्यौ सर्जयिष्यन्त्यः
द्वितीयासर्जयिष्यन्तीम् सर्जयिष्यन्त्यौ सर्जयिष्यन्तीः
तृतीयासर्जयिष्यन्त्या सर्जयिष्यन्तीभ्याम् सर्जयिष्यन्तीभिः
चतुर्थीसर्जयिष्यन्त्यै सर्जयिष्यन्तीभ्याम् सर्जयिष्यन्तीभ्यः
पञ्चमीसर्जयिष्यन्त्याः सर्जयिष्यन्तीभ्याम् सर्जयिष्यन्तीभ्यः
षष्ठीसर्जयिष्यन्त्याः सर्जयिष्यन्त्योः सर्जयिष्यन्तीनाम्
सप्तमीसर्जयिष्यन्त्याम् सर्जयिष्यन्त्योः सर्जयिष्यन्तीषु

समास सर्जयिष्यन्ति सर्जयिष्यन्ती

अव्यय ॰सर्जयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria