Declension table of ?saritavya

Deva

NeuterSingularDualPlural
Nominativesaritavyam saritavye saritavyāni
Vocativesaritavya saritavye saritavyāni
Accusativesaritavyam saritavye saritavyāni
Instrumentalsaritavyena saritavyābhyām saritavyaiḥ
Dativesaritavyāya saritavyābhyām saritavyebhyaḥ
Ablativesaritavyāt saritavyābhyām saritavyebhyaḥ
Genitivesaritavyasya saritavyayoḥ saritavyānām
Locativesaritavye saritavyayoḥ saritavyeṣu

Compound saritavya -

Adverb -saritavyam -saritavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria