Declension table of ?sariṣyat

Deva

MasculineSingularDualPlural
Nominativesariṣyan sariṣyantau sariṣyantaḥ
Vocativesariṣyan sariṣyantau sariṣyantaḥ
Accusativesariṣyantam sariṣyantau sariṣyataḥ
Instrumentalsariṣyatā sariṣyadbhyām sariṣyadbhiḥ
Dativesariṣyate sariṣyadbhyām sariṣyadbhyaḥ
Ablativesariṣyataḥ sariṣyadbhyām sariṣyadbhyaḥ
Genitivesariṣyataḥ sariṣyatoḥ sariṣyatām
Locativesariṣyati sariṣyatoḥ sariṣyatsu

Compound sariṣyat -

Adverb -sariṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria