Declension table of ?sargya

Deva

MasculineSingularDualPlural
Nominativesargyaḥ sargyau sargyāḥ
Vocativesargya sargyau sargyāḥ
Accusativesargyam sargyau sargyān
Instrumentalsargyeṇa sargyābhyām sargyaiḥ sargyebhiḥ
Dativesargyāya sargyābhyām sargyebhyaḥ
Ablativesargyāt sargyābhyām sargyebhyaḥ
Genitivesargyasya sargyayoḥ sargyāṇām
Locativesargye sargyayoḥ sargyeṣu

Compound sargya -

Adverb -sargyam -sargyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria