सुबन्तावली ?सर्गप्रलयकण्टकोद्धार

Roma

पुमान्एकद्विबहु
प्रथमासर्गप्रलयकण्टकोद्धारः सर्गप्रलयकण्टकोद्धारौ सर्गप्रलयकण्टकोद्धाराः
सम्बोधनम्सर्गप्रलयकण्टकोद्धार सर्गप्रलयकण्टकोद्धारौ सर्गप्रलयकण्टकोद्धाराः
द्वितीयासर्गप्रलयकण्टकोद्धारम् सर्गप्रलयकण्टकोद्धारौ सर्गप्रलयकण्टकोद्धारान्
तृतीयासर्गप्रलयकण्टकोद्धारेण सर्गप्रलयकण्टकोद्धाराभ्याम् सर्गप्रलयकण्टकोद्धारैः सर्गप्रलयकण्टकोद्धारेभिः
चतुर्थीसर्गप्रलयकण्टकोद्धाराय सर्गप्रलयकण्टकोद्धाराभ्याम् सर्गप्रलयकण्टकोद्धारेभ्यः
पञ्चमीसर्गप्रलयकण्टकोद्धारात् सर्गप्रलयकण्टकोद्धाराभ्याम् सर्गप्रलयकण्टकोद्धारेभ्यः
षष्ठीसर्गप्रलयकण्टकोद्धारस्य सर्गप्रलयकण्टकोद्धारयोः सर्गप्रलयकण्टकोद्धाराणाम्
सप्तमीसर्गप्रलयकण्टकोद्धारे सर्गप्रलयकण्टकोद्धारयोः सर्गप्रलयकण्टकोद्धारेषु

समास सर्गप्रलयकण्टकोद्धार

अव्यय ॰सर्गप्रलयकण्टकोद्धारम् ॰सर्गप्रलयकण्टकोद्धारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria