सुबन्तावली ?सरश्मि

Roma

पुमान्एकद्विबहु
प्रथमासरश्मिः सरश्मी सरश्मयः
सम्बोधनम्सरश्मे सरश्मी सरश्मयः
द्वितीयासरश्मिम् सरश्मी सरश्मीन्
तृतीयासरश्मिना सरश्मिभ्याम् सरश्मिभिः
चतुर्थीसरश्मये सरश्मिभ्याम् सरश्मिभ्यः
पञ्चमीसरश्मेः सरश्मिभ्याम् सरश्मिभ्यः
षष्ठीसरश्मेः सरश्म्योः सरश्मीनाम्
सप्तमीसरश्मौ सरश्म्योः सरश्मिषु

समास सरश्मि

अव्यय ॰सरश्मि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria