सुबन्तावली ?सरशना

Roma

स्त्रीएकद्विबहु
प्रथमासरशना सरशने सरशनाः
सम्बोधनम्सरशने सरशने सरशनाः
द्वितीयासरशनाम् सरशने सरशनाः
तृतीयासरशनया सरशनाभ्याम् सरशनाभिः
चतुर्थीसरशनायै सरशनाभ्याम् सरशनाभ्यः
पञ्चमीसरशनायाः सरशनाभ्याम् सरशनाभ्यः
षष्ठीसरशनायाः सरशनयोः सरशनानाम्
सप्तमीसरशनायाम् सरशनयोः सरशनासु

अव्यय ॰सरशनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria