सुबन्तावली ?सरवती

Roma

स्त्रीएकद्विबहु
प्रथमासरवती सरवत्यौ सरवत्यः
सम्बोधनम्सरवति सरवत्यौ सरवत्यः
द्वितीयासरवतीम् सरवत्यौ सरवतीः
तृतीयासरवत्या सरवतीभ्याम् सरवतीभिः
चतुर्थीसरवत्यै सरवतीभ्याम् सरवतीभ्यः
पञ्चमीसरवत्याः सरवतीभ्याम् सरवतीभ्यः
षष्ठीसरवत्याः सरवत्योः सरवतीनाम्
सप्तमीसरवत्याम् सरवत्योः सरवतीषु

समास सरवति सरवती

अव्यय ॰सरवति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria