Declension table of saratha

Deva

NeuterSingularDualPlural
Nominativesaratham sarathe sarathāni
Vocativesaratha sarathe sarathāni
Accusativesaratham sarathe sarathāni
Instrumentalsarathena sarathābhyām sarathaiḥ
Dativesarathāya sarathābhyām sarathebhyaḥ
Ablativesarathāt sarathābhyām sarathebhyaḥ
Genitivesarathasya sarathayoḥ sarathānām
Locativesarathe sarathayoḥ saratheṣu

Compound saratha -

Adverb -saratham -sarathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria