सुबन्तावली ?सरत्

Roma

नपुंसकम्एकद्विबहु
प्रथमासरत् सरन्ती सरती सरन्ति
सम्बोधनम्सरत् सरन्ती सरती सरन्ति
द्वितीयासरत् सरन्ती सरती सरन्ति
तृतीयासरता सरद्भ्याम् सरद्भिः
चतुर्थीसरते सरद्भ्याम् सरद्भ्यः
पञ्चमीसरतः सरद्भ्याम् सरद्भ्यः
षष्ठीसरतः सरतोः सरताम्
सप्तमीसरति सरतोः सरत्सु

अव्यय ॰सरतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria