सुबन्तावली ?सरत्

Roma

पुमान्एकद्विबहु
प्रथमासरन् सरन्तौ सरन्तः
सम्बोधनम्सरन् सरन्तौ सरन्तः
द्वितीयासरन्तम् सरन्तौ सरतः
तृतीयासरता सरद्भ्याम् सरद्भिः
चतुर्थीसरते सरद्भ्याम् सरद्भ्यः
पञ्चमीसरतः सरद्भ्याम् सरद्भ्यः
षष्ठीसरतः सरतोः सरताम्
सप्तमीसरति सरतोः सरत्सु

समास सरत्

अव्यय ॰सरन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria