सुबन्तावली ?सरसम्प्रत

Roma

पुमान्एकद्विबहु
प्रथमासरसम्प्रतः सरसम्प्रतौ सरसम्प्रताः
सम्बोधनम्सरसम्प्रत सरसम्प्रतौ सरसम्प्रताः
द्वितीयासरसम्प्रतम् सरसम्प्रतौ सरसम्प्रतान्
तृतीयासरसम्प्रतेन सरसम्प्रताभ्याम् सरसम्प्रतैः सरसम्प्रतेभिः
चतुर्थीसरसम्प्रताय सरसम्प्रताभ्याम् सरसम्प्रतेभ्यः
पञ्चमीसरसम्प्रतात् सरसम्प्रताभ्याम् सरसम्प्रतेभ्यः
षष्ठीसरसम्प्रतस्य सरसम्प्रतयोः सरसम्प्रतानाम्
सप्तमीसरसम्प्रते सरसम्प्रतयोः सरसम्प्रतेषु

समास सरसम्प्रत

अव्यय ॰सरसम्प्रतम् ॰सरसम्प्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria