Declension table of ?sarantī

Deva

FeminineSingularDualPlural
Nominativesarantī sarantyau sarantyaḥ
Vocativesaranti sarantyau sarantyaḥ
Accusativesarantīm sarantyau sarantīḥ
Instrumentalsarantyā sarantībhyām sarantībhiḥ
Dativesarantyai sarantībhyām sarantībhyaḥ
Ablativesarantyāḥ sarantībhyām sarantībhyaḥ
Genitivesarantyāḥ sarantyoḥ sarantīnām
Locativesarantyām sarantyoḥ sarantīṣu

Compound saranti - sarantī -

Adverb -saranti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria