सुबन्तावली ?सरमापुत्र

Roma

पुमान्एकद्विबहु
प्रथमासरमापुत्रः सरमापुत्रौ सरमापुत्राः
सम्बोधनम्सरमापुत्र सरमापुत्रौ सरमापुत्राः
द्वितीयासरमापुत्रम् सरमापुत्रौ सरमापुत्रान्
तृतीयासरमापुत्रेण सरमापुत्राभ्याम् सरमापुत्रैः सरमापुत्रेभिः
चतुर्थीसरमापुत्राय सरमापुत्राभ्याम् सरमापुत्रेभ्यः
पञ्चमीसरमापुत्रात् सरमापुत्राभ्याम् सरमापुत्रेभ्यः
षष्ठीसरमापुत्रस्य सरमापुत्रयोः सरमापुत्राणाम्
सप्तमीसरमापुत्रे सरमापुत्रयोः सरमापुत्रेषु

समास सरमापुत्र

अव्यय ॰सरमापुत्रम् ॰सरमापुत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria