सुबन्तावली ?सरलस्कन्धसङ्घट्टजन्मन्

Roma

पुमान्एकद्विबहु
प्रथमासरलस्कन्धसङ्घट्टजन्मा सरलस्कन्धसङ्घट्टजन्मानौ सरलस्कन्धसङ्घट्टजन्मानः
सम्बोधनम्सरलस्कन्धसङ्घट्टजन्मन् सरलस्कन्धसङ्घट्टजन्मानौ सरलस्कन्धसङ्घट्टजन्मानः
द्वितीयासरलस्कन्धसङ्घट्टजन्मानम् सरलस्कन्धसङ्घट्टजन्मानौ सरलस्कन्धसङ्घट्टजन्मनः
तृतीयासरलस्कन्धसङ्घट्टजन्मना सरलस्कन्धसङ्घट्टजन्मभ्याम् सरलस्कन्धसङ्घट्टजन्मभिः
चतुर्थीसरलस्कन्धसङ्घट्टजन्मने सरलस्कन्धसङ्घट्टजन्मभ्याम् सरलस्कन्धसङ्घट्टजन्मभ्यः
पञ्चमीसरलस्कन्धसङ्घट्टजन्मनः सरलस्कन्धसङ्घट्टजन्मभ्याम् सरलस्कन्धसङ्घट्टजन्मभ्यः
षष्ठीसरलस्कन्धसङ्घट्टजन्मनः सरलस्कन्धसङ्घट्टजन्मनोः सरलस्कन्धसङ्घट्टजन्मनाम्
सप्तमीसरलस्कन्धसङ्घट्टजन्मनि सरलस्कन्धसङ्घट्टजन्मनोः सरलस्कन्धसङ्घट्टजन्मसु

समास सरलस्कन्धसङ्घट्टजन्म

अव्यय ॰सरलस्कन्धसङ्घट्टजन्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria