सुबन्तावली ?सरजस्क

Roma

पुमान्एकद्विबहु
प्रथमासरजस्कः सरजस्कौ सरजस्काः
सम्बोधनम्सरजस्क सरजस्कौ सरजस्काः
द्वितीयासरजस्कम् सरजस्कौ सरजस्कान्
तृतीयासरजस्केन सरजस्काभ्याम् सरजस्कैः सरजस्केभिः
चतुर्थीसरजस्काय सरजस्काभ्याम् सरजस्केभ्यः
पञ्चमीसरजस्कात् सरजस्काभ्याम् सरजस्केभ्यः
षष्ठीसरजस्कस्य सरजस्कयोः सरजस्कानाम्
सप्तमीसरजस्के सरजस्कयोः सरजस्केषु

समास सरजस्क

अव्यय ॰सरजस्कम् ॰सरजस्कात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria