सुबन्तावली ?सरङ्गा

Roma

स्त्रीएकद्विबहु
प्रथमासरङ्गा सरङ्गे सरङ्गाः
सम्बोधनम्सरङ्गे सरङ्गे सरङ्गाः
द्वितीयासरङ्गाम् सरङ्गे सरङ्गाः
तृतीयासरङ्गया सरङ्गाभ्याम् सरङ्गाभिः
चतुर्थीसरङ्गायै सरङ्गाभ्याम् सरङ्गाभ्यः
पञ्चमीसरङ्गायाः सरङ्गाभ्याम् सरङ्गाभ्यः
षष्ठीसरङ्गायाः सरङ्गयोः सरङ्गाणाम्
सप्तमीसरङ्गायाम् सरङ्गयोः सरङ्गासु

अव्यय ॰सरङ्गम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria