सुबन्तावली ?सरभ

Roma

पुमान्एकद्विबहु
प्रथमासरभः सरभौ सरभाः
सम्बोधनम्सरभ सरभौ सरभाः
द्वितीयासरभम् सरभौ सरभान्
तृतीयासरभेण सरभाभ्याम् सरभैः सरभेभिः
चतुर्थीसरभाय सरभाभ्याम् सरभेभ्यः
पञ्चमीसरभात् सरभाभ्याम् सरभेभ्यः
षष्ठीसरभस्य सरभयोः सरभाणाम्
सप्तमीसरभे सरभयोः सरभेषु

समास सरभ

अव्यय ॰सरभम् ॰सरभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria