सुबन्तावली ?सरटपतनप्रशान्ति

Roma

स्त्रीएकद्विबहु
प्रथमासरटपतनप्रशान्तिः सरटपतनप्रशान्ती सरटपतनप्रशान्तयः
सम्बोधनम्सरटपतनप्रशान्ते सरटपतनप्रशान्ती सरटपतनप्रशान्तयः
द्वितीयासरटपतनप्रशान्तिम् सरटपतनप्रशान्ती सरटपतनप्रशान्तीः
तृतीयासरटपतनप्रशान्त्या सरटपतनप्रशान्तिभ्याम् सरटपतनप्रशान्तिभिः
चतुर्थीसरटपतनप्रशान्त्यै सरटपतनप्रशान्तये सरटपतनप्रशान्तिभ्याम् सरटपतनप्रशान्तिभ्यः
पञ्चमीसरटपतनप्रशान्त्याः सरटपतनप्रशान्तेः सरटपतनप्रशान्तिभ्याम् सरटपतनप्रशान्तिभ्यः
षष्ठीसरटपतनप्रशान्त्याः सरटपतनप्रशान्तेः सरटपतनप्रशान्त्योः सरटपतनप्रशान्तीनाम्
सप्तमीसरटपतनप्रशान्त्याम् सरटपतनप्रशान्तौ सरटपतनप्रशान्त्योः सरटपतनप्रशान्तिषु

समास सरटपतनप्रशान्ति

अव्यय ॰सरटपतनप्रशान्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria