सुबन्तावली ?सरटक

Roma

पुमान्एकद्विबहु
प्रथमासरटकः सरटकौ सरटकाः
सम्बोधनम्सरटक सरटकौ सरटकाः
द्वितीयासरटकम् सरटकौ सरटकान्
तृतीयासरटकेन सरटकाभ्याम् सरटकैः सरटकेभिः
चतुर्थीसरटकाय सरटकाभ्याम् सरटकेभ्यः
पञ्चमीसरटकात् सरटकाभ्याम् सरटकेभ्यः
षष्ठीसरटकस्य सरटकयोः सरटकानाम्
सप्तमीसरटके सरटकयोः सरटकेषु

समास सरटक

अव्यय ॰सरटकम् ॰सरटकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria