सुबन्तावली ?सरणदेव

Roma

पुमान्एकद्विबहु
प्रथमासरणदेवः सरणदेवौ सरणदेवाः
सम्बोधनम्सरणदेव सरणदेवौ सरणदेवाः
द्वितीयासरणदेवम् सरणदेवौ सरणदेवान्
तृतीयासरणदेवेन सरणदेवाभ्याम् सरणदेवैः सरणदेवेभिः
चतुर्थीसरणदेवाय सरणदेवाभ्याम् सरणदेवेभ्यः
पञ्चमीसरणदेवात् सरणदेवाभ्याम् सरणदेवेभ्यः
षष्ठीसरणदेवस्य सरणदेवयोः सरणदेवानाम्
सप्तमीसरणदेवे सरणदेवयोः सरणदेवेषु

समास सरणदेव

अव्यय ॰सरणदेवम् ॰सरणदेवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria