सुबन्तावली ?सरड

Roma

पुमान्एकद्विबहु
प्रथमासरडः सरडौ सरडाः
सम्बोधनम्सरड सरडौ सरडाः
द्वितीयासरडम् सरडौ सरडान्
तृतीयासरडेन सरडाभ्याम् सरडैः सरडेभिः
चतुर्थीसरडाय सरडाभ्याम् सरडेभ्यः
पञ्चमीसरडात् सरडाभ्याम् सरडेभ्यः
षष्ठीसरडस्य सरडयोः सरडानाम्
सप्तमीसरडे सरडयोः सरडेषु

समास सरड

अव्यय ॰सरडम् ॰सरडात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria