Declension table of ?saptatriṃśī

Deva

FeminineSingularDualPlural
Nominativesaptatriṃśī saptatriṃśyau saptatriṃśyaḥ
Vocativesaptatriṃśi saptatriṃśyau saptatriṃśyaḥ
Accusativesaptatriṃśīm saptatriṃśyau saptatriṃśīḥ
Instrumentalsaptatriṃśyā saptatriṃśībhyām saptatriṃśībhiḥ
Dativesaptatriṃśyai saptatriṃśībhyām saptatriṃśībhyaḥ
Ablativesaptatriṃśyāḥ saptatriṃśībhyām saptatriṃśībhyaḥ
Genitivesaptatriṃśyāḥ saptatriṃśyoḥ saptatriṃśīnām
Locativesaptatriṃśyām saptatriṃśyoḥ saptatriṃśīṣu

Compound saptatriṃśi - saptatriṃśī -

Adverb -saptatriṃśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria