Declension table of ?saptatitamī

Deva

FeminineSingularDualPlural
Nominativesaptatitamī saptatitamyau saptatitamyaḥ
Vocativesaptatitami saptatitamyau saptatitamyaḥ
Accusativesaptatitamīm saptatitamyau saptatitamīḥ
Instrumentalsaptatitamyā saptatitamībhyām saptatitamībhiḥ
Dativesaptatitamyai saptatitamībhyām saptatitamībhyaḥ
Ablativesaptatitamyāḥ saptatitamībhyām saptatitamībhyaḥ
Genitivesaptatitamyāḥ saptatitamyoḥ saptatitamīnām
Locativesaptatitamyām saptatitamyoḥ saptatitamīṣu

Compound saptatitami - saptatitamī -

Adverb -saptatitami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria