Declension table of ?saptatī

Deva

FeminineSingularDualPlural
Nominativesaptatī saptatyau saptatyaḥ
Vocativesaptati saptatyau saptatyaḥ
Accusativesaptatīm saptatyau saptatīḥ
Instrumentalsaptatyā saptatībhyām saptatībhiḥ
Dativesaptatyai saptatībhyām saptatībhyaḥ
Ablativesaptatyāḥ saptatībhyām saptatībhyaḥ
Genitivesaptatyāḥ saptatyoḥ saptatīnām
Locativesaptatyām saptatyoḥ saptatīṣu

Compound saptati - saptatī -

Adverb -saptati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria