सुबन्तावली ?सप्ततयी

Roma

स्त्रीएकद्विबहु
प्रथमासप्ततयी सप्ततय्यौ सप्ततय्यः
सम्बोधनम्सप्ततयि सप्ततय्यौ सप्ततय्यः
द्वितीयासप्ततयीम् सप्ततय्यौ सप्ततयीः
तृतीयासप्ततय्या सप्ततयीभ्याम् सप्ततयीभिः
चतुर्थीसप्ततय्यै सप्ततयीभ्याम् सप्ततयीभ्यः
पञ्चमीसप्ततय्याः सप्ततयीभ्याम् सप्ततयीभ्यः
षष्ठीसप्ततय्याः सप्ततय्योः सप्ततयीनाम्
सप्तमीसप्ततय्याम् सप्ततय्योः सप्ततयीषु

समास सप्ततयि सप्ततयी

अव्यय ॰सप्ततयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria