सुबन्तावली ?सप्ततय

Roma

नपुंसकम्एकद्विबहु
प्रथमासप्ततयम् सप्ततये सप्ततयानि
सम्बोधनम्सप्ततय सप्ततये सप्ततयानि
द्वितीयासप्ततयम् सप्ततये सप्ततयानि
तृतीयासप्ततयेन सप्ततयाभ्याम् सप्ततयैः
चतुर्थीसप्ततयाय सप्ततयाभ्याम् सप्ततयेभ्यः
पञ्चमीसप्ततयात् सप्ततयाभ्याम् सप्ततयेभ्यः
षष्ठीसप्ततयस्य सप्ततययोः सप्ततयानाम्
सप्तमीसप्ततये सप्ततययोः सप्ततयेषु

समास सप्ततय

अव्यय ॰सप्ततयम् ॰सप्ततयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria