सुबन्तावली ?सप्तसप्ततितमा

Roma

स्त्रीएकद्विबहु
प्रथमासप्तसप्ततितमा सप्तसप्ततितमे सप्तसप्ततितमाः
सम्बोधनम्सप्तसप्ततितमे सप्तसप्ततितमे सप्तसप्ततितमाः
द्वितीयासप्तसप्ततितमाम् सप्तसप्ततितमे सप्तसप्ततितमाः
तृतीयासप्तसप्ततितमया सप्तसप्ततितमाभ्याम् सप्तसप्ततितमाभिः
चतुर्थीसप्तसप्ततितमायै सप्तसप्ततितमाभ्याम् सप्तसप्ततितमाभ्यः
पञ्चमीसप्तसप्ततितमायाः सप्तसप्ततितमाभ्याम् सप्तसप्ततितमाभ्यः
षष्ठीसप्तसप्ततितमायाः सप्तसप्ततितमयोः सप्तसप्ततितमानाम्
सप्तमीसप्तसप्ततितमायाम् सप्तसप्ततितमयोः सप्तसप्ततितमासु

अव्यय ॰सप्तसप्ततितमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria