सुबन्तावली सप्तसप्तत

Roma

नपुंसकम्एकद्विबहु
प्रथमासप्तसप्ततम् सप्तसप्तते सप्तसप्ततानि
सम्बोधनम्सप्तसप्तत सप्तसप्तते सप्तसप्ततानि
द्वितीयासप्तसप्ततम् सप्तसप्तते सप्तसप्ततानि
तृतीयासप्तसप्ततेन सप्तसप्तताभ्याम् सप्तसप्ततैः
चतुर्थीसप्तसप्तताय सप्तसप्तताभ्याम् सप्तसप्ततेभ्यः
पञ्चमीसप्तसप्ततात् सप्तसप्तताभ्याम् सप्तसप्ततेभ्यः
षष्ठीसप्तसप्ततस्य सप्तसप्ततयोः सप्तसप्ततानाम्
सप्तमीसप्तसप्तते सप्तसप्ततयोः सप्तसप्ततेषु

समास सप्तसप्तत

अव्यय ॰सप्तसप्ततम् ॰सप्तसप्ततात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria