सुबन्तावली ?सप्तसप्तक

Roma

नपुंसकम्एकद्विबहु
प्रथमासप्तसप्तकम् सप्तसप्तके सप्तसप्तकानि
सम्बोधनम्सप्तसप्तक सप्तसप्तके सप्तसप्तकानि
द्वितीयासप्तसप्तकम् सप्तसप्तके सप्तसप्तकानि
तृतीयासप्तसप्तकेन सप्तसप्तकाभ्याम् सप्तसप्तकैः
चतुर्थीसप्तसप्तकाय सप्तसप्तकाभ्याम् सप्तसप्तकेभ्यः
पञ्चमीसप्तसप्तकात् सप्तसप्तकाभ्याम् सप्तसप्तकेभ्यः
षष्ठीसप्तसप्तकस्य सप्तसप्तकयोः सप्तसप्तकानाम्
सप्तमीसप्तसप्तके सप्तसप्तकयोः सप्तसप्तकेषु

समास सप्तसप्तक

अव्यय ॰सप्तसप्तकम् ॰सप्तसप्तकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria