सुबन्तावली ?सप्तसमुद्रवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमासप्तसमुद्रवत् सप्तसमुद्रवन्ती सप्तसमुद्रवती सप्तसमुद्रवन्ति
सम्बोधनम्सप्तसमुद्रवत् सप्तसमुद्रवन्ती सप्तसमुद्रवती सप्तसमुद्रवन्ति
द्वितीयासप्तसमुद्रवत् सप्तसमुद्रवन्ती सप्तसमुद्रवती सप्तसमुद्रवन्ति
तृतीयासप्तसमुद्रवता सप्तसमुद्रवद्भ्याम् सप्तसमुद्रवद्भिः
चतुर्थीसप्तसमुद्रवते सप्तसमुद्रवद्भ्याम् सप्तसमुद्रवद्भ्यः
पञ्चमीसप्तसमुद्रवतः सप्तसमुद्रवद्भ्याम् सप्तसमुद्रवद्भ्यः
षष्ठीसप्तसमुद्रवतः सप्तसमुद्रवतोः सप्तसमुद्रवताम्
सप्तमीसप्तसमुद्रवति सप्तसमुद्रवतोः सप्तसमुद्रवत्सु

अव्यय ॰सप्तसमुद्रवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria