सुबन्तावली ?सप्तर्षिस्मृतिसङ्ग्रह

Roma

पुमान्एकद्विबहु
प्रथमासप्तर्षिस्मृतिसङ्ग्रहः सप्तर्षिस्मृतिसङ्ग्रहौ सप्तर्षिस्मृतिसङ्ग्रहाः
सम्बोधनम्सप्तर्षिस्मृतिसङ्ग्रह सप्तर्षिस्मृतिसङ्ग्रहौ सप्तर्षिस्मृतिसङ्ग्रहाः
द्वितीयासप्तर्षिस्मृतिसङ्ग्रहम् सप्तर्षिस्मृतिसङ्ग्रहौ सप्तर्षिस्मृतिसङ्ग्रहान्
तृतीयासप्तर्षिस्मृतिसङ्ग्रहेण सप्तर्षिस्मृतिसङ्ग्रहाभ्याम् सप्तर्षिस्मृतिसङ्ग्रहैः सप्तर्षिस्मृतिसङ्ग्रहेभिः
चतुर्थीसप्तर्षिस्मृतिसङ्ग्रहाय सप्तर्षिस्मृतिसङ्ग्रहाभ्याम् सप्तर्षिस्मृतिसङ्ग्रहेभ्यः
पञ्चमीसप्तर्षिस्मृतिसङ्ग्रहात् सप्तर्षिस्मृतिसङ्ग्रहाभ्याम् सप्तर्षिस्मृतिसङ्ग्रहेभ्यः
षष्ठीसप्तर्षिस्मृतिसङ्ग्रहस्य सप्तर्षिस्मृतिसङ्ग्रहयोः सप्तर्षिस्मृतिसङ्ग्रहाणाम्
सप्तमीसप्तर्षिस्मृतिसङ्ग्रहे सप्तर्षिस्मृतिसङ्ग्रहयोः सप्तर्षिस्मृतिसङ्ग्रहेषु

समास सप्तर्षिस्मृतिसङ्ग्रह

अव्यय ॰सप्तर्षिस्मृतिसङ्ग्रहम् ॰सप्तर्षिस्मृतिसङ्ग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria