Declension table of ?saptapadā

Deva

FeminineSingularDualPlural
Nominativesaptapadā saptapade saptapadāḥ
Vocativesaptapade saptapade saptapadāḥ
Accusativesaptapadām saptapade saptapadāḥ
Instrumentalsaptapadayā saptapadābhyām saptapadābhiḥ
Dativesaptapadāyai saptapadābhyām saptapadābhyaḥ
Ablativesaptapadāyāḥ saptapadābhyām saptapadābhyaḥ
Genitivesaptapadāyāḥ saptapadayoḥ saptapadānām
Locativesaptapadāyām saptapadayoḥ saptapadāsu

Adverb -saptapadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria