Declension table of ?saptapañcāśī

Deva

FeminineSingularDualPlural
Nominativesaptapañcāśī saptapañcāśyau saptapañcāśyaḥ
Vocativesaptapañcāśi saptapañcāśyau saptapañcāśyaḥ
Accusativesaptapañcāśīm saptapañcāśyau saptapañcāśīḥ
Instrumentalsaptapañcāśyā saptapañcāśībhyām saptapañcāśībhiḥ
Dativesaptapañcāśyai saptapañcāśībhyām saptapañcāśībhyaḥ
Ablativesaptapañcāśyāḥ saptapañcāśībhyām saptapañcāśībhyaḥ
Genitivesaptapañcāśyāḥ saptapañcāśyoḥ saptapañcāśīnām
Locativesaptapañcāśyām saptapañcāśyoḥ saptapañcāśīṣu

Compound saptapañcāśi - saptapañcāśī -

Adverb -saptapañcāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria