Declension table of ?saptapañcāśattamī

Deva

FeminineSingularDualPlural
Nominativesaptapañcāśattamī saptapañcāśattamyau saptapañcāśattamyaḥ
Vocativesaptapañcāśattami saptapañcāśattamyau saptapañcāśattamyaḥ
Accusativesaptapañcāśattamīm saptapañcāśattamyau saptapañcāśattamīḥ
Instrumentalsaptapañcāśattamyā saptapañcāśattamībhyām saptapañcāśattamībhiḥ
Dativesaptapañcāśattamyai saptapañcāśattamībhyām saptapañcāśattamībhyaḥ
Ablativesaptapañcāśattamyāḥ saptapañcāśattamībhyām saptapañcāśattamībhyaḥ
Genitivesaptapañcāśattamyāḥ saptapañcāśattamyoḥ saptapañcāśattamīnām
Locativesaptapañcāśattamyām saptapañcāśattamyoḥ saptapañcāśattamīṣu

Compound saptapañcāśattami - saptapañcāśattamī -

Adverb -saptapañcāśattami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria