Declension table of saptapañcāśa

Deva

NeuterSingularDualPlural
Nominativesaptapañcāśam saptapañcāśe saptapañcāśāni
Vocativesaptapañcāśa saptapañcāśe saptapañcāśāni
Accusativesaptapañcāśam saptapañcāśe saptapañcāśāni
Instrumentalsaptapañcāśena saptapañcāśābhyām saptapañcāśaiḥ
Dativesaptapañcāśāya saptapañcāśābhyām saptapañcāśebhyaḥ
Ablativesaptapañcāśāt saptapañcāśābhyām saptapañcāśebhyaḥ
Genitivesaptapañcāśasya saptapañcāśayoḥ saptapañcāśānām
Locativesaptapañcāśe saptapañcāśayoḥ saptapañcāśeṣu

Compound saptapañcāśa -

Adverb -saptapañcāśam -saptapañcāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria