Declension table of saptanavatitama

Deva

NeuterSingularDualPlural
Nominativesaptanavatitamam saptanavatitame saptanavatitamāni
Vocativesaptanavatitama saptanavatitame saptanavatitamāni
Accusativesaptanavatitamam saptanavatitame saptanavatitamāni
Instrumentalsaptanavatitamena saptanavatitamābhyām saptanavatitamaiḥ
Dativesaptanavatitamāya saptanavatitamābhyām saptanavatitamebhyaḥ
Ablativesaptanavatitamāt saptanavatitamābhyām saptanavatitamebhyaḥ
Genitivesaptanavatitamasya saptanavatitamayoḥ saptanavatitamānām
Locativesaptanavatitame saptanavatitamayoḥ saptanavatitameṣu

Compound saptanavatitama -

Adverb -saptanavatitamam -saptanavatitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria