सुबन्तावली सप्तनवत

Roma

पुमान्एकद्विबहु
प्रथमासप्तनवतः सप्तनवतौ सप्तनवताः
सम्बोधनम्सप्तनवत सप्तनवतौ सप्तनवताः
द्वितीयासप्तनवतम् सप्तनवतौ सप्तनवतान्
तृतीयासप्तनवतेन सप्तनवताभ्याम् सप्तनवतैः सप्तनवतेभिः
चतुर्थीसप्तनवताय सप्तनवताभ्याम् सप्तनवतेभ्यः
पञ्चमीसप्तनवतात् सप्तनवताभ्याम् सप्तनवतेभ्यः
षष्ठीसप्तनवतस्य सप्तनवतयोः सप्तनवतानाम्
सप्तमीसप्तनवते सप्तनवतयोः सप्तनवतेषु

समास सप्तनवत

अव्यय ॰सप्तनवतम् ॰सप्तनवतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria