सुबन्तावली ?सप्तमुष्टिक

Roma

पुमान्एकद्विबहु
प्रथमासप्तमुष्टिकः सप्तमुष्टिकौ सप्तमुष्टिकाः
सम्बोधनम्सप्तमुष्टिक सप्तमुष्टिकौ सप्तमुष्टिकाः
द्वितीयासप्तमुष्टिकम् सप्तमुष्टिकौ सप्तमुष्टिकान्
तृतीयासप्तमुष्टिकेन सप्तमुष्टिकाभ्याम् सप्तमुष्टिकैः सप्तमुष्टिकेभिः
चतुर्थीसप्तमुष्टिकाय सप्तमुष्टिकाभ्याम् सप्तमुष्टिकेभ्यः
पञ्चमीसप्तमुष्टिकात् सप्तमुष्टिकाभ्याम् सप्तमुष्टिकेभ्यः
षष्ठीसप्तमुष्टिकस्य सप्तमुष्टिकयोः सप्तमुष्टिकानाम्
सप्तमीसप्तमुष्टिके सप्तमुष्टिकयोः सप्तमुष्टिकेषु

समास सप्तमुष्टिक

अव्यय ॰सप्तमुष्टिकम् ॰सप्तमुष्टिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria