सुबन्तावली ?सप्तमङ्गलमाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमासप्तमङ्गलमाहात्म्यम् सप्तमङ्गलमाहात्म्ये सप्तमङ्गलमाहात्म्यानि
सम्बोधनम्सप्तमङ्गलमाहात्म्य सप्तमङ्गलमाहात्म्ये सप्तमङ्गलमाहात्म्यानि
द्वितीयासप्तमङ्गलमाहात्म्यम् सप्तमङ्गलमाहात्म्ये सप्तमङ्गलमाहात्म्यानि
तृतीयासप्तमङ्गलमाहात्म्येन सप्तमङ्गलमाहात्म्याभ्याम् सप्तमङ्गलमाहात्म्यैः
चतुर्थीसप्तमङ्गलमाहात्म्याय सप्तमङ्गलमाहात्म्याभ्याम् सप्तमङ्गलमाहात्म्येभ्यः
पञ्चमीसप्तमङ्गलमाहात्म्यात् सप्तमङ्गलमाहात्म्याभ्याम् सप्तमङ्गलमाहात्म्येभ्यः
षष्ठीसप्तमङ्गलमाहात्म्यस्य सप्तमङ्गलमाहात्म्ययोः सप्तमङ्गलमाहात्म्यानाम्
सप्तमीसप्तमङ्गलमाहात्म्ये सप्तमङ्गलमाहात्म्ययोः सप्तमङ्गलमाहात्म्येषु

समास सप्तमङ्गलमाहात्म्य

अव्यय ॰सप्तमङ्गलमाहात्म्यम् ॰सप्तमङ्गलमाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria