Declension table of ?saptajihvā

Deva

FeminineSingularDualPlural
Nominativesaptajihvā saptajihve saptajihvāḥ
Vocativesaptajihve saptajihve saptajihvāḥ
Accusativesaptajihvām saptajihve saptajihvāḥ
Instrumentalsaptajihvayā saptajihvābhyām saptajihvābhiḥ
Dativesaptajihvāyai saptajihvābhyām saptajihvābhyaḥ
Ablativesaptajihvāyāḥ saptajihvābhyām saptajihvābhyaḥ
Genitivesaptajihvāyāḥ saptajihvayoḥ saptajihvānām
Locativesaptajihvāyām saptajihvayoḥ saptajihvāsu

Adverb -saptajihvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria