सुबन्तावली ?सप्तग्रन्थनिबर्हणशैववैष्णवविचार

Roma

पुमान्एकद्विबहु
प्रथमासप्तग्रन्थनिबर्हणशैववैष्णवविचारः सप्तग्रन्थनिबर्हणशैववैष्णवविचारौ सप्तग्रन्थनिबर्हणशैववैष्णवविचाराः
सम्बोधनम्सप्तग्रन्थनिबर्हणशैववैष्णवविचार सप्तग्रन्थनिबर्हणशैववैष्णवविचारौ सप्तग्रन्थनिबर्हणशैववैष्णवविचाराः
द्वितीयासप्तग्रन्थनिबर्हणशैववैष्णवविचारम् सप्तग्रन्थनिबर्हणशैववैष्णवविचारौ सप्तग्रन्थनिबर्हणशैववैष्णवविचारान्
तृतीयासप्तग्रन्थनिबर्हणशैववैष्णवविचारेण सप्तग्रन्थनिबर्हणशैववैष्णवविचाराभ्याम् सप्तग्रन्थनिबर्हणशैववैष्णवविचारैः सप्तग्रन्थनिबर्हणशैववैष्णवविचारेभिः
चतुर्थीसप्तग्रन्थनिबर्हणशैववैष्णवविचाराय सप्तग्रन्थनिबर्हणशैववैष्णवविचाराभ्याम् सप्तग्रन्थनिबर्हणशैववैष्णवविचारेभ्यः
पञ्चमीसप्तग्रन्थनिबर्हणशैववैष्णवविचारात् सप्तग्रन्थनिबर्हणशैववैष्णवविचाराभ्याम् सप्तग्रन्थनिबर्हणशैववैष्णवविचारेभ्यः
षष्ठीसप्तग्रन्थनिबर्हणशैववैष्णवविचारस्य सप्तग्रन्थनिबर्हणशैववैष्णवविचारयोः सप्तग्रन्थनिबर्हणशैववैष्णवविचाराणाम्
सप्तमीसप्तग्रन्थनिबर्हणशैववैष्णवविचारे सप्तग्रन्थनिबर्हणशैववैष्णवविचारयोः सप्तग्रन्थनिबर्हणशैववैष्णवविचारेषु

समास सप्तग्रन्थनिबर्हणशैववैष्णवविचार

अव्यय ॰सप्तग्रन्थनिबर्हणशैववैष्णवविचारम् ॰सप्तग्रन्थनिबर्हणशैववैष्णवविचारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria