सुबन्तावली ?सप्तदशच्छदि

Roma

नपुंसकम्एकद्विबहु
प्रथमासप्तदशच्छदि सप्तदशच्छदिनी सप्तदशच्छदीनि
सम्बोधनम्सप्तदशच्छदि सप्तदशच्छदिनी सप्तदशच्छदीनि
द्वितीयासप्तदशच्छदि सप्तदशच्छदिनी सप्तदशच्छदीनि
तृतीयासप्तदशच्छदिना सप्तदशच्छदिभ्याम् सप्तदशच्छदिभिः
चतुर्थीसप्तदशच्छदिने सप्तदशच्छदिभ्याम् सप्तदशच्छदिभ्यः
पञ्चमीसप्तदशच्छदिनः सप्तदशच्छदिभ्याम् सप्तदशच्छदिभ्यः
षष्ठीसप्तदशच्छदिनः सप्तदशच्छदिनोः सप्तदशच्छदीनाम्
सप्तमीसप्तदशच्छदिनि सप्तदशच्छदिनोः सप्तदशच्छदिषु

समास सप्तदशच्छदि

अव्यय ॰सप्तदशच्छदि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria