सुबन्तावली ?सप्तदशच्छदि

Roma

पुमान्एकद्विबहु
प्रथमासप्तदशच्छदिः सप्तदशच्छदी सप्तदशच्छदयः
सम्बोधनम्सप्तदशच्छदे सप्तदशच्छदी सप्तदशच्छदयः
द्वितीयासप्तदशच्छदिम् सप्तदशच्छदी सप्तदशच्छदीन्
तृतीयासप्तदशच्छदिना सप्तदशच्छदिभ्याम् सप्तदशच्छदिभिः
चतुर्थीसप्तदशच्छदये सप्तदशच्छदिभ्याम् सप्तदशच्छदिभ्यः
पञ्चमीसप्तदशच्छदेः सप्तदशच्छदिभ्याम् सप्तदशच्छदिभ्यः
षष्ठीसप्तदशच्छदेः सप्तदशच्छद्योः सप्तदशच्छदीनाम्
सप्तमीसप्तदशच्छदौ सप्तदशच्छद्योः सप्तदशच्छदिषु

समास सप्तदशच्छदि

अव्यय ॰सप्तदशच्छदि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria