Declension table of ?saptacatvāriṃśī

Deva

FeminineSingularDualPlural
Nominativesaptacatvāriṃśī saptacatvāriṃśyau saptacatvāriṃśyaḥ
Vocativesaptacatvāriṃśi saptacatvāriṃśyau saptacatvāriṃśyaḥ
Accusativesaptacatvāriṃśīm saptacatvāriṃśyau saptacatvāriṃśīḥ
Instrumentalsaptacatvāriṃśyā saptacatvāriṃśībhyām saptacatvāriṃśībhiḥ
Dativesaptacatvāriṃśyai saptacatvāriṃśībhyām saptacatvāriṃśībhyaḥ
Ablativesaptacatvāriṃśyāḥ saptacatvāriṃśībhyām saptacatvāriṃśībhyaḥ
Genitivesaptacatvāriṃśyāḥ saptacatvāriṃśyoḥ saptacatvāriṃśīnām
Locativesaptacatvāriṃśyām saptacatvāriṃśyoḥ saptacatvāriṃśīṣu

Compound saptacatvāriṃśi - saptacatvāriṃśī -

Adverb -saptacatvāriṃśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria