सुबन्तावली ?सप्तभङ्गीनय

Roma

पुमान्एकद्विबहु
प्रथमासप्तभङ्गीनयः सप्तभङ्गीनयौ सप्तभङ्गीनयाः
सम्बोधनम्सप्तभङ्गीनय सप्तभङ्गीनयौ सप्तभङ्गीनयाः
द्वितीयासप्तभङ्गीनयम् सप्तभङ्गीनयौ सप्तभङ्गीनयान्
तृतीयासप्तभङ्गीनयेन सप्तभङ्गीनयाभ्याम् सप्तभङ्गीनयैः सप्तभङ्गीनयेभिः
चतुर्थीसप्तभङ्गीनयाय सप्तभङ्गीनयाभ्याम् सप्तभङ्गीनयेभ्यः
पञ्चमीसप्तभङ्गीनयात् सप्तभङ्गीनयाभ्याम् सप्तभङ्गीनयेभ्यः
षष्ठीसप्तभङ्गीनयस्य सप्तभङ्गीनययोः सप्तभङ्गीनयानाम्
सप्तमीसप्तभङ्गीनये सप्तभङ्गीनययोः सप्तभङ्गीनयेषु

समास सप्तभङ्गीनय

अव्यय ॰सप्तभङ्गीनयम् ॰सप्तभङ्गीनयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria