सुबन्तावली ?सप्ताशीतिश्लोकसूत्र

Roma

नपुंसकम्एकद्विबहु
प्रथमासप्ताशीतिश्लोकसूत्रम् सप्ताशीतिश्लोकसूत्रे सप्ताशीतिश्लोकसूत्राणि
सम्बोधनम्सप्ताशीतिश्लोकसूत्र सप्ताशीतिश्लोकसूत्रे सप्ताशीतिश्लोकसूत्राणि
द्वितीयासप्ताशीतिश्लोकसूत्रम् सप्ताशीतिश्लोकसूत्रे सप्ताशीतिश्लोकसूत्राणि
तृतीयासप्ताशीतिश्लोकसूत्रेण सप्ताशीतिश्लोकसूत्राभ्याम् सप्ताशीतिश्लोकसूत्रैः
चतुर्थीसप्ताशीतिश्लोकसूत्राय सप्ताशीतिश्लोकसूत्राभ्याम् सप्ताशीतिश्लोकसूत्रेभ्यः
पञ्चमीसप्ताशीतिश्लोकसूत्रात् सप्ताशीतिश्लोकसूत्राभ्याम् सप्ताशीतिश्लोकसूत्रेभ्यः
षष्ठीसप्ताशीतिश्लोकसूत्रस्य सप्ताशीतिश्लोकसूत्रयोः सप्ताशीतिश्लोकसूत्राणाम्
सप्तमीसप्ताशीतिश्लोकसूत्रे सप्ताशीतिश्लोकसूत्रयोः सप्ताशीतिश्लोकसूत्रेषु

समास सप्ताशीतिश्लोकसूत्र

अव्यय ॰सप्ताशीतिश्लोकसूत्रम् ॰सप्ताशीतिश्लोकसूत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria