Declension table of ?saptāśītitamī

Deva

FeminineSingularDualPlural
Nominativesaptāśītitamī saptāśītitamyau saptāśītitamyaḥ
Vocativesaptāśītitami saptāśītitamyau saptāśītitamyaḥ
Accusativesaptāśītitamīm saptāśītitamyau saptāśītitamīḥ
Instrumentalsaptāśītitamyā saptāśītitamībhyām saptāśītitamībhiḥ
Dativesaptāśītitamyai saptāśītitamībhyām saptāśītitamībhyaḥ
Ablativesaptāśītitamyāḥ saptāśītitamībhyām saptāśītitamībhyaḥ
Genitivesaptāśītitamyāḥ saptāśītitamyoḥ saptāśītitamīnām
Locativesaptāśītitamyām saptāśītitamyoḥ saptāśītitamīṣu

Compound saptāśītitami - saptāśītitamī -

Adverb -saptāśītitami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria