Declension table of ?saptāśītī

Deva

FeminineSingularDualPlural
Nominativesaptāśītī saptāśītyau saptāśītyaḥ
Vocativesaptāśīti saptāśītyau saptāśītyaḥ
Accusativesaptāśītīm saptāśītyau saptāśītīḥ
Instrumentalsaptāśītyā saptāśītībhyām saptāśītībhiḥ
Dativesaptāśītyai saptāśītībhyām saptāśītībhyaḥ
Ablativesaptāśītyāḥ saptāśītībhyām saptāśītībhyaḥ
Genitivesaptāśītyāḥ saptāśītyoḥ saptāśītīnām
Locativesaptāśītyām saptāśītyoḥ saptāśītīṣu

Compound saptāśīti - saptāśītī -

Adverb -saptāśīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria